छन्दोविचिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोविचितिः, स्त्री, (छन्दसां विचितिर्यत्र ।) श्रुतिच्छन्दसां प्रत्यायकं शास्त्रम् । इत्यमर- टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । १०४ । ६४ । “विपुलामपि बुद्ध्वा छन्दोविचितिं भवति क्रार्य्य- मेतावत् । श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरो- ऽतः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोविचिति/ छन्दो--विचिति f. ( g. ऋगयना-दि) , " examination of metres " , metrical science Va1m. i 3 , 7

छन्दोविचिति/ छन्दो--विचिति f. N. of wk. (called वेदा-ङ्ग) A1p. ii , 8 , 11 VarBr2S. civ , 64 Bhar. Ka1vya7d. i , 12

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोविचिति स्त्री.
(छन्दसां विचितिः) =छन्दःशास्त्र, मुण्डकोपनिषद्, I.1.5, आप.ध.सू. 2.8.11।

"https://sa.wiktionary.org/w/index.php?title=छन्दोविचिति&oldid=478383" इत्यस्माद् प्रतिप्राप्तम्