छन्दोविविति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोविविति¦ स्त्री

६ त॰। छन्दमां गायत्र्यादीनां

१ समु-दाये। छन्दंसां विचितिर्विचयोयत्र। छन्दःशास्त्रेच।
“छन्दोविचितिरित्येतं षडङ्गोवेदैष्यते” ततःऋगयना॰ भवे व्याख्याने चार्थे अण। छान्दोविचिततद्भवे तद्व्याख्याने च!

"https://sa.wiktionary.org/w/index.php?title=छन्दोविविति&oldid=373000" इत्यस्माद् प्रतिप्राप्तम्