छन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्नम्, क्ली, (छद् + क्तः ।) रहः । निर्जनस्थानम् । इति मेदिनी । ने, ५ ॥

छन्नः, त्रि, (छद् + क्तः ।) छादितः । इति मेदिनी । ने, ५ ॥ (व्याप्तः । यथा, महाभारते । ३ । २० । २४ । “न हया न रथो वीर ! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥”) रहः । इत्यमरः । २ । ८ । २२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्न वि।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।22।2।3

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः॥

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

छन्न वि।

आच्छादितः

समानार्थक:छन्न,छादित

3।1।98।1।3

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्न¦ त्रि॰ चु॰ छद--क्त नि॰।

१ आच्छादिते।

२ निर्ज्जने[Page2980-b+ 38]

३ रहसि न॰
“छन्नेष्वपि स्पष्टतरेषु यत्र” माघः। पक्षे-छादित तत्रार्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Private, secret.
2. Solitary.
3. Covered. E. छद् to cover, affix क्त। [Page276-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्न [channa], a. [छद्-क्त नि˚]

Covered.

Hidden, concealed, secret &c.; see छद्.

Desolate, solitary.

Private. -न्नम् A secret; वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः । भवाञ्छन्नेन दण्डितः Abhiṣeka.1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्न mfn. covered , covered over MBh. iii , 800 R. i f. Megh. BhP. etc. ( ifc. See. Pa1n2. 6-2 , 170 )

छन्न mfn. obscured (the moon) MBh. i , 2699 Su1ryas. iv , 10 and 22

छन्न mfn. hidden , unnoticed by( dat. ) , secret , clandestine , disguised MBh. iii f. R. ii , v BhP. Katha1s. Ra1jat.

छन्न See. 1. छद्.

"https://sa.wiktionary.org/w/index.php?title=छन्न&oldid=373028" इत्यस्माद् प्रतिप्राप्तम्