छम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं सकं-सेट् । उदित्वात् क्त्रावेट् ।) छमति । उ, छमित्वा छान्त्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम¦ भक्षणे भ्वा॰ पर॰ सक॰ सेट्। छमति अच्छमीत्। उदित् छमित्वा--छान्त्वा छान्तः। छमण्डः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम (उ) छमु¦ r. 1st cl. (छमति) To eat: see चमु। भ्वा-प-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=छम&oldid=373052" इत्यस्माद् प्रतिप्राप्तम्