छम्बङ्कारम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बङ्कारम् [chambaṅkāram], ind. So as to fail; Ks.12.4;23.1.

"https://sa.wiktionary.org/w/index.php?title=छम्बङ्कारम्&oldid=373108" इत्यस्माद् प्रतिप्राप्तम्