छर्दिकारिपु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिकारिपु¦ स्त्री पु॰

६ त॰।

१ क्षुद्रैलायाम्।

२ छर्दिनाशके च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिकारिपु¦ m. (-पुः) Small cardamoms. E. छर्दिका vomiting, and रिपु ene- my, anti-emetic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिकारिपु/ छर्दिका--रिपु m. " anti-emetic " , cardamoms L.

"https://sa.wiktionary.org/w/index.php?title=छर्दिकारिपु&oldid=373182" इत्यस्माद् प्रतिप्राप्तम्