छर्दिघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिघ्न¦ पु॰ छर्दिं हान्त--हन--टक्।

१ निम्बभेदे।

२ छर्दिना-शके त्रि॰ रत्नागाला स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दिघ्न/ छर्दि--घ्न m. " anti-emetic " , Azadirachta indica L.

"https://sa.wiktionary.org/w/index.php?title=छर्दिघ्न&oldid=373187" इत्यस्माद् प्रतिप्राप्तम्