छलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलिक¦ न॰ नाटकभेदे अलङ्कारशब्दे

३९

२ पृ॰ उक्ते दृश्य[Page2982-b+ 38] काव्यभेदे दृश्यम्।
“देवि! शर्म्मिष्ठायाः कृतिं चतुष्प-दीम् छलिकं दुष्प्रयोज्यमुदाहरन्ति” मालविका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलिकम् [chalikam], A kind of drama or dancing, a song consisting of four parts and recited with gesticulation; छलिकं दुष्प्रयोज्यमुदाहरन्ति M.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलिक n. a song consisting of 4 parts (recited with gesticulation ; subdivision of नात्यBhar. ) Ma1lav. i , 3/4 (in Prakrit) and 18/19 ( v.l. लितक).

"https://sa.wiktionary.org/w/index.php?title=छलिक&oldid=373329" इत्यस्माद् प्रतिप्राप्तम्