छल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छल्ली, स्त्री, (छदं छाद्यतां लातीति । ला + किः । ततः कृदिकारादिति वा ङीष् ।) वीरुत् । सन्तानः । वल्कलम् । कुसुमविशेषः । इति मेदिनी । ले, १८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छल्ली¦ स्त्री छद--क्विष् तां लाति ला--क गौरा॰ ङीष्।

१ वल्-कले (छाल) शब्दरत्ना॰

२ लतायाम्

३ सन्ततौ च। मेदि॰ ला--बा॰ कि। छल्लिरपि तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छल्ली¦ f. (-ल्ली)
1. Skin, bark, rind, &c.
2. Offspring, posterity.
3. A spreading creeper.
4. A kind of flower. E. See the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छल्ली f. bark L.

छल्ली f. a creeper L.

छल्ली f. a kind of flower L.

छल्ली f. offspring( संतान) L.

"https://sa.wiktionary.org/w/index.php?title=छल्ली&oldid=499619" इत्यस्माद् प्रतिप्राप्तम्