छा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छा, स्त्री, (छद् + डः टाप् च ।) आच्छादनम् । इति मेदिनी । छे, १ ॥

छाः, पुं, (छाद्यते मातृपक्षाभ्यामसौ । छद् + “सर्व्व- धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ततः पृषोदरात् साधुः ।) शावकः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छा¦ पु॰ छो--क्विप्।

१ पारदे एकाक्षरको॰

२ छेदनकर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छा¦ f. (छा) A young animal. E. छो to cut, डा aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छा f. covering , concealing(See. छद्) L.

छा f. a mark , sign L.

छा f. See. छा.

छा m. a young animal L.

"https://sa.wiktionary.org/w/index.php?title=छा&oldid=373428" इत्यस्माद् प्रतिप्राप्तम्