सामग्री पर जाएँ

छागल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागलः, पुं, स्त्री, (छगल एव इति प्रज्ञाद्यण् ।) छागः । इति राजनिर्घण्टः ॥ (यथा, पञ्च- तन्त्रे । ३ । ११७ । “बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्त्ता ब्राह्मणं छागलादिव ॥” छगलस्य गोत्रापत्यं पुमान् इति । छगल + “विकर्णशुङ्गच्छगलाद्वत्सभरद्बाजात्रिषु ।” ४ । २ । ११७ । इति अण् । आत्रेय ऋषिभेदः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागल¦ पुंस्त्री छगल एव प्रज्ञा॰ अण्।

१ छागे पशुभेदे। छगलस्यार्षेर्गोत्रापत्यम् अण्।

२ आत्रेये ऋषिभेदे आ-त्रेयभिन्ने तु छागलिरित्येव छगलशब्दे दृश्यम्। स्वार्थेक। तत्रार्थे संज्ञायां कन्।
“श्वेतं सुपाक समदीर्घवृत्तंनिःशल्कलं छागलकं वदन्ति। गले द्विकण्टः किल तस्यपृष्ठे कण्टः मुपथ्यो रुचिदोबलप्रदः” राजनि॰ उक्ते

४ मत्स्यभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागल¦ m. (-लः)
1. A goat: see छगल; also with कन् added छागलक।
2. A proper name, the son of CH'HAGALA or ATRI. E. छगल, and अण् affix; also with इञ् aff. छागलि or कन् added छागलक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागल [chāgala], a. (-ली f.) Coming from or relating to a goat. -लः A goat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागल mfn. coming from a goat( छगल)or she-goat Sus3r. Katha1s. lxxxii

छागल mfn. born in छगलg. तख्षशिला-दि(not in Ka1s3. )

छागल m. a goat Hariv. 3275 R. vi Pan5cat. Katha1s. cxxi

छागल m. = लकW.

छागल m. patr. fr. छगल(if of अत्रि's family) Pa1n2. 4-1 , 117

छागल m. N. of a mountain Va1yuP. i , 23 , 108.

छागल etc. See. छाग.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a peak on the top of the Himalayas where श्वेत the sage-lord appeared with four disciples in the वाराह kalpa. वा. २३. ११६.

"https://sa.wiktionary.org/w/index.php?title=छागल&oldid=429743" इत्यस्माद् प्रतिप्राप्तम्