छात्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्त्र¦ पु॰ छत्त्रं गुरोर्वैगुण्यावरणं शीलमस्य छत्त्रा॰ ण।

१ अन्तेवासिनि शिष्ये

२ मधुभेदे न
“वरटाः कपिलाःपीताः प्रायोहिमवतोवने। कुर्वन्ति छत्त्राकारं तुतज्जं च्छात्त्रं मघु स्मृतम्। छात्त्रं कपिलपीतं स्यात्पिच्छिलं शीतलं गुरु। स्वादुपाकं कृमिघ्नं च रक्त-पित्तप्रमेहजित्। भ्रमतृण्मीहविषहृत् तर्पणञ्च गुणा-पिकम्” भावप्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्त्र m. (fr. छत्त्र[q.v.] Pa1n2. 4-4 , 62 )" sheltered " , a pupil , scholar Pan5cat. Ra1jat. vi , 87 Vop.

छात्त्र n. a kind of honey Sus3r. i , 45 , 8 , 2 and 6 Bhpr. v , 21 , 14.

छात्त्र त्त्रक, etc. See. 1. छद्.

"https://sa.wiktionary.org/w/index.php?title=छात्त्र&oldid=499622" इत्यस्माद् प्रतिप्राप्तम्