छादन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छादनम्, क्ली, (छद कि संवृतौ + णिच् + करणे ल्युट् ।) छदनम् । अन्तर्द्धानम् । (कर्त्तरि ल्युः ।) पत्रम् । इत्यमरटीकायां भरतः ॥ (भावे ल्युट् ।) आच्छादनम् । (यथा, हरिवंशे । ६५ । २५ । “नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्द्धसु । छादनाथं प्रकीर्णैश्च कण्टकैस्तृणसङ्कटैः ॥”)

छादनः, पुं, (छादयति आवृणोति पत्त्रादिभिरिति । छादि + ल्युः ।) नीलाम्लानवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छादन¦ पु॰ चु॰--छद--ल्यु।

१ नीलाम्लानवृक्षे। भावे ल्युट्।

२ छादने।
“छादनार्थं प्रकीर्णश्च कटैश्च तृणसङ्गतैः” हरिवं॰

६६ अ॰। करणे ल्युट्।

३ पत्रे न॰ राजनि॰।
“छादने वक्रदारुणि” अमरनिर्देशात् कर्तारि ल्यु।

४ छादके त्रि॰।
“फणाभृतां छादनमेकमोकसाम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छादन¦ n. (-नं)
1. Covering.
2. A covering, a screen, &c.
3. Hilling, con- cealing.
4. A leaf. E. छद् to cover, affix ल्युट् and the vowel lengthened. भावे ल्युट् | छादने | करणे ल्युट् पत्रे | कर्त्तरि ल्यु छादके |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छादनम् [chādanam], [छद्-ल्युट्]

A cover, screen (fig. also); विनिर्मितं छादनमज्ञतायाः Bh.2.7.

Concealing.

A leaf.

Clothing.

Darkening. -नी Hide, skin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छादन m. " coverer " , Barleria caerulea L.

छादन m. the skin L.

छादन m. covering , cover MBh. i , 3685 Hariv. 3537 VarBr2S. civ , 8 Pan5cat. Bhartr2.

छादन m. concealing W.

छादन m. darkening VarBr2S. xxiv , 34

छादन m. (in dram. ) ignoring or tolerating offences if useful for one's aims Sa1h. vi , 107

छादन m. a leaf L. Sch.

छादन/ छा etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=छादन&oldid=373736" इत्यस्माद् प्रतिप्राप्तम्