छान्दस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दसः, पुं, (छन्दो वेदं अधीते वेत्ति वा । छन्दस् + “तदधीते तद्वेद ।” ४ । २ । ५९ । इत्यण् ।) वेदाध्येता । इत्यमरः । २ । ७ । ६ ॥ (छन्द एवेति । स्वार्थे अण् । वेदः । “मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥” इति भागवते । १ । ४ । १३ ॥ त्रि, छन्दसो व्याख्यानस्तत्र भवः । “छन्दसो यदणौ ।” ४ । ३ । ७१ । इत्यण् । वेदभवः ॥ छन्दसोऽयम् । “तस्येदम् ।” इत्यण् । वेदसम्बन्धी । स्त्रियान्तु ङीप् । यथा, हरिवंशे । २१५ । ७ । “छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दस पुं।

सम्पूर्णशाखाध्यायिः

समानार्थक:श्रोत्रिय,छान्दस

2।7।6।2।4

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दस¦ पु॰ छन्दोऽधीते वेत्ति वा पक्षे अण्। वेदाध्येतरि

१ श्रोत्रिय अभरः। छन्दसो व्याख्यानो ग्रन्थः तत्रभवोवा अण्।

२ वेदव्याख्याने ग्रन्थे

३ वेदभवे च त्रि॰। तस्ये-दम् अण।

४ वेदमम्बन्धिनि त्रि॰ स्त्रियां सर्व्वत्र ङीप्।
“छान्दसीभिरुदाराभिः श्रुतिभिः (कर्णैः) ससलङ्कृतः(वराहः)” हरिवं॰

२२

३ अ॰। छान्दसः प्रयोगः। ततो मनोज्ञा॰ भावे वुञ्। छान्दसिका छान्दसभावे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दस¦ mfn. (-सः-सी-सं) Relating to poetical metre, to the Vedas, &c. m. (-सः) A priest conversant with scripture. E. छन्दस्, and अण् aff. छन्दः अधीते वेत्ति वा पक्षे अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दस [chāndasa], a. (-सी f.) [छन्दः अधीते वेत्ति वा पक्षे अण्]

Vedic, peculiar to the Vedas; as छान्दसः प्रयोगः.

Studying or familiar with the Vedas.

Metrical.

सः A Brāhmaṇa versed in the Vedas.

The Vedas; मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छान्दस mf( ई)n. having the sacred text of the वेद( छन्दस्)as (its) subject , peculiar or relating or belonging to the वेद, Vedic Kaus3. Pa1n2. 4-3 , 71 Pat. Hariv. 12284 BhP.

छान्दस mf( ई)n. (once न्दBhavP. i )

छान्दस mf( ई)n. archaistic Sarvad. vi , 11

छान्दस mf( ई)n. ( g. मनोज्ञा-दिPa1n2. 5-2 , 84 Ka1s3. )studying the holy text of the Vedic hymns , familiar with it Katha1s. lxii , cxviii

छान्दस mf( ई)n. ( ifc. g. खसूच्य्-आदिGan2ar. 114 Sch. )

छान्दस mf( ई)n. relating to metre RAnukr. Sch.

"https://sa.wiktionary.org/w/index.php?title=छान्दस&oldid=373789" इत्यस्माद् प्रतिप्राप्तम्