छिक्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्का, स्त्री, (छिगित्यव्यक्तशब्देन कायतीति । कै + कः । ततष्टाप् ।) क्षुतम् । इति शब्दरत्ना- वली ॥ छि~क् इति हिन्दी भाषा ॥ (यथा, गारुडे ज्योतिश्चक्रे ६० अध्याये । “छिक्काया लक्षणं वक्ष्ये लभेत् पूर्ब्बे महाफलम् । आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥ नैरृते शोकसन्तापौ मिष्टान्नञ्चैव पश्चिमे । अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् । ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्का¦ स्त्री छिक् इत्यव्यक्तं शब्दं करोति कृ--ड। क्षुते। शन्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्का¦ f. (-क्का) Sneezing. E. छिक् imitative sound, and क what utters, from कै with ड and टाप् affs. छिक् इति अव्यक्तं शब्दं करोति कृ-ड | क्षुते |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्का [chikkā], Sneezing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्का f. sneezing L.

छिक्का f. See. चिक्का.

"https://sa.wiktionary.org/w/index.php?title=छिक्का&oldid=374121" इत्यस्माद् प्रतिप्राप्तम्