छिक्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्कार¦ पु॰ छिगित्यव्यक्तं शब्दं करोति कृ--अण्। मृगभेदे।
“छिक्कारो मृगजातिः कृकवाकः कुक्कुटः प्रोक्तः” वृ॰स॰

८६ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिक्कार m. a kind of antelope Dhanv. vi , 69.

"https://sa.wiktionary.org/w/index.php?title=छिक्कार&oldid=374130" इत्यस्माद् प्रतिप्राप्तम्