छिनत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदने
2.5.5
लुनाति लुनीते लुम्पति लुम्पते छिनत्ति छिन्ते त्रुटति छोटयति चुटति छुटति वर्धयति छ्यति वृश्चेति कृन्तति त्रोटयति द्यति छेदयति

"https://sa.wiktionary.org/w/index.php?title=छिनत्ति&oldid=422486" इत्यस्माद् प्रतिप्राप्तम्