छिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्नम्, त्रि, (छिद्यते स्म इति । छिद् + क्तः ।) कृतच्छेदनम् । छे~डा इति काटा इति च भाषा । तत्पर्य्यायः । छातम् २ लूनम् ३ कृत्तम् ४ दातम् ५ दितम् ६ छितम् ७ वृक्णम् ८ । इत्य मरः । ३ । १ । १०३ ॥ कृष्टम् ९ छादितम् १० । इति जटाधरः ॥ छेदितम् ११ खण्डितम् १२ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९० । ११ । “छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ॥” * ॥ मन्त्रविशेषे, पुं । तल्लक्षणादिकं यथा, विश्वसारे । “मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते । संयुक्तं वा वियुक्तं वा पराक्रान्तस्त्रिधा पुनः ॥ चतुर्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न वि।

खण्डितम्

समानार्थक:छिन्न,छात,लून,कृत्त,दात,दित,छित,वृक्ण

3।1।103।2।1

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न¦ त्रि॰ छिद--क्त।

१ कृतच्छेदने लूने अमरः।
“सच्छि-न्नधन्वा विरथः” देवीमा॰।

२ विभक्ते च
“छिन्ना-भ्रमिव नश्यति” गीता।

३ मन्त्रभेदे कुमारशब्दे

२१

६० पृ॰ दृश्यम्। ततः
“अनत्यन्तगतौ क्तात्” पा॰ कन्। छिन्नक ईषच्छिन्ने।
“अनत्यन्तगतिः साकल्येनसम्बन्धाभावः प्रकृतिवाच्यया छिदाक्रियया क्तार्थस्यकर्म्मण एकदेशप्रतीत्या साकल्येन सम्बन्धाभावो गम्यते” सि॰ कौ॰। आगन्तुषु षट्सु व्रणेषु

३ वृणभेदे।
“अनेकाकृतिरागन्तुः स भिषग्भि पुरातनेः। समासतोलक्षणतः षड्विधः परिकीर्त्तितः। छिन्नं भिन्नं तथाविद्धं क्षतं पिच्चितमेव च। घृष्टमाहुस्तथा षष्ठं तेषांवक्ष्यामि लक्षणम्। तिरश्चीन ऋजुर्वापि यो व्रणश्चायतोभवेत्। गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न¦ mfn. (-न्नः-न्ना-न्नं) Cut, divided. f. (-न्ना)
1. A whore, a harlot.
2. A tree: see गुडूची। E. छिद् to cut, affix क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न [chinna], p. p. [छिद्-क्त]

Cut, divided, rent, chopped, riven, torn, broken.

Destroyed, removed; see छिद्

Decaying, declining.

Exhausted, tired, fatigued.-न्ना A whore, harlot. -Comp. -केश a. shorn, shaven.-द्रुमः a riven tree. -द्वैध a. whose doubt is dispelled.-नासिक a. noseless. -भिन्न a. cut up through and through, mutilated, mangled, cut up. -मस्त, -मस्तकa. decapitated. (-स्ता, -का) a headless form of Durgā.-मूल a. cut up by the roots; R.7.43. -श्वासः a kind of asthma. -संशय a. 'one whose doubt is dispelled', free from doubt, confirmed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिन्न mfn. cut off , cut , divided , torn , cut through , perforated AV. etc.

छिन्न mfn. opened (a wound) Sus3r.

छिन्न mfn. interrupted , not contiguous Bhag. vi , 36 R. iii , 50 , 12 VarBr2S.

छिन्न mfn. disturbed( किं नश् छिन्नम्, " what is there in this to disturb us? " there is nothing to care about Amar. ) Hariv. 16258 Mr2icch.

छिन्न mfn. ? (said of the belly of a leach) Sus3r.

छिन्न mfn. limited by (in comp. ) Bhartr2. iii , 20

छिन्न mfn. taken away or out of. R. ii , 56 , 23 Ragh. xii , 80

छिन्न mfn. disappeared Katha1s. lxi , 47

छिन्न mfn. ifc. decaying or exhausted by Buddh. L.

छिन्न f. = न्नो-द्भवाBhpr. v , 3 , 6 (See. अ-, रेष्म-).

"https://sa.wiktionary.org/w/index.php?title=छिन्न&oldid=499629" इत्यस्माद् प्रतिप्राप्तम्