सामग्री पर जाएँ

छुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप, श औ स्पर्शे । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-अनिट् ।) श, छुपति । औ, छोप्ता । इति दुर्गादासः ॥

छुपः, पुं, (छुप + घञर्थे कः ।) क्षुपः । स्पर्शनम् । इति मेदिनी । पे, ६ ॥ चपलः । युद्धम् । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप¦ स्पर्शे तु॰ पर॰ सक॰ अनिट्। छुपति अच्छापसीत् चुच्छोप।

छुप¦ पु॰ छुप--कर्त्तरि क, घञर्थे क वा। क्षुपे ह्रस्वशास्वेवृक्षे

२ स्पर्शने मेदि॰।

३ चपले त्रि॰ आधारे क।

४ युद्धे पु॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप (औ) औछुप¦ r. 6th cl. (छुपति) To touch. तुदा-पर-सक-अनिट्।

छुप¦ m. (-पः)
1. A small tree, a shrub, a bush.
2. Touch, touching.
3. Air, wind.
4. War, combat. E. छुप् to touch, affix कर्त्तरि क, घञर्घेक वा | आधारे-क, युद्धे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुपः [chupḥ], a. [छुप् कर्तरि क, घञर्थे क वा] Active, zealous, swift.

पः Touch.

A shrub, bush.

Combat, war.

Air, wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप m. touch L.

छुप m. a shrub , bush L.

छुप m. air , wind L.

छुप m. combat L.

"https://sa.wiktionary.org/w/index.php?title=छुप&oldid=374682" इत्यस्माद् प्रतिप्राप्तम्