सामग्री पर जाएँ

छुप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप् [chup], 6 P. (छुपति) To touch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुप् cl.6. पति(See. Pa1n2. 7-2 , 10 Ka1r. )to touch Dha1tup. xxviii , 125 : Intens. चोच्छुप्यतेPa1n2. 7-4 , 83 Va1rtt. 2 Pat. ; See. अ-च्छुप्ता.

"https://sa.wiktionary.org/w/index.php?title=छुप्&oldid=374691" इत्यस्माद् प्रतिप्राप्तम्