सामग्री पर जाएँ

छुबुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुबुक¦ न॰ चुबुक + पृषो॰। चुबुके ओष्ठाधरप्रदेशे।
“कर्ण्णा-भ्यां छुबुकादधि” ऋ॰

१० ।

१६

३ ।

१ ।
“छुबुकं व्यपदिशन्नुवचैष वै प्रतिष्ठा वैश्वानरः” शत॰ व्रा॰

१० ।

६ ।

१ ।

११ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुबुकम् [chubukam], Ved. The chin; कर्णाभ्यां छुबुकादधि Rv.1. 163.1. See चिबुक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुबुक n. = औब्, the chin RV. x , 163 , 1 S3Br. x , 6 , 1 , 11 Pa1rGr2. iii , 6 , 2.

"https://sa.wiktionary.org/w/index.php?title=छुबुक&oldid=374695" इत्यस्माद् प्रतिप्राप्तम्