छेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेकः, त्रि, (छ्यति वनवासादिसुखं छिनत्ति नाश- यतीति । छो य लूनौ + बाहुलकात् डेकन् ।) गृहासक्तपक्षिमृगौ । तत्पर्य्यायः । गृह्यकः २ । इत्यमरः । २ । ६ । ४३ ॥ नागरः । इति मेदिनी । के, २४ ॥ (शब्दालङ्कारविशेषे, पुं । स तु अनु- प्रासभेदः । तल्लक्षणं यथा, साहित्यदर्पणे । १० । ४ । “छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥” तदुदाहरणं यथा, तत्रैव, -- “आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥” अत्र गन्धानन्धीति संयुक्तयोः कावेरीवारीत्य- संयुक्तयोः पावनः पवन इति बहूनां व्यञ्जनानां सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेक पुं।

गृहासक्तपक्षिमृगाः

समानार्थक:छेक,गृह्यक

2।5।43।2।1

कापोतशौकमायूरतैत्तिरादीनि तद्गणे। गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेक¦ पु॰ छो--वा॰ डेकन।

१ गृहासक्ते मृगपक्ष्यादौ

२ नागरेविदग्धे त्रि॰ मेदि॰। विदग्धप्रिये शब्दालङ्काररूपे

३ अनुप्रासभेदे अनुप्रासशब्दे

१७

८ पृ॰ दृश्यम्।

४ मत्तायांस्त्रियां स्त्री शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेक¦ mfn. (-कः-का-कं)
1. Tame, domesticated as a bird or beast.
2. Citizen town-bred, rakish, buckish, smart, trained in the acuteness and vice of towns. E. छो to cut, affix उकन्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेक [chēka], a. [छो-बा˚ डेकन् Tv.]

Tame, domesticated (as a beast).

Citizen, town-bred.

Shrewd, trained in the acuteness and vice of towns.

कः A bee.

A kind of अनुप्रास. See below. -Comp. -अनुप्रासः one of the five kinds of अनुप्रास s, 'the single alliteration', which is a similarity occurring once (or singly) and in more than one way among a collection of consonants; e. g. आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरी- वारिपावनः पवनः ॥ S. D.634. -अपह्नुति f. a figure of speech; one of the varieties of अपह्नुति. The Chandrāloka thus defines and illustrates it: छेकापह्नुतिरन्यस्य शङ्कातस्तस्य निह्नवे । प्रजल्पन् मत्पदे लग्नः कान्तः किं न हि नूपुरः 5.27. -उक्तिःf. insinuation, double entendre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेक mf( आ)n. clever , shrewd Jain. ( HParis3. ii , 447 )

छेक mf( आ)n. domesticated L.

छेक m. a bee L.

छेक m. = का-नुप्रा-सKpr. ix , 2 Sa1h. x , 3.

"https://sa.wiktionary.org/w/index.php?title=छेक&oldid=499635" इत्यस्माद् प्रतिप्राप्तम्