छेत्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेत्तृ¦ mfn. (-त्ता-त्त्री-त्तृ)
1. Who or what cuts.
2. Solving, resolving, (doubts, &c.) E. छिद् to cut, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेत्तृ [chēttṛ], a.

Cutter.

A wood-cuter.

destroying, removing (doubts &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेत्तृ mfn. one who cuts off , cutter , woodcutter Mn. iv , 71 Sch. ( ifc. ) Hit. i , 4 , 3

छेत्तृ mfn. a remover (of doubts , संशयानाम्, 2 , 21) MBh. xiii Bhag.

"https://sa.wiktionary.org/w/index.php?title=छेत्तृ&oldid=374848" इत्यस्माद् प्रतिप्राप्तम्