छेदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदक [chēdaka], a. [चिद्-ण्वुल्]

Cutting off, dividing &c. -कः The denominator of a fraction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदक mfn. ifc. cutting off Katha1s. lxi , 31

छेदक m. the denominator of a fraction

छेदक m. See. ग्रन्थि-.

"https://sa.wiktionary.org/w/index.php?title=छेदक&oldid=374861" इत्यस्माद् प्रतिप्राप्तम्