छो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छो, य लूनौ । इति कविकल्पद्रुमः ॥ (दिवां-परं- सकं-अनिट् ।) लूनिश्छेदः । य, छ्यति धान्यं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छो¦ छेदने दि॰ पर॰ सक॰ अनिट्। छ्यति अच्छात् अच्छा-सीत्। चच्छौ। छातः--छितः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छो¦ r. 4th cl. (छ्यति) To cut, to mow, to reap, &c. दिवा० पर० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छो [chō], 4 P. (छयति, अच्छात्-अच्छासीत्, छात, or छित, -caus. छाययति) To cut, cut asunder, mow, reap; Bk.14.11; 15.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छो cl.4. छ्यति( vii , 3 , 71 ; perf. 3. pl. चच्छुर्See. 4 , 83 Va1rtt. 2 Pat. ; aor. अच्छात्and अच्छासीत्, ii , 4 , 78 ) to cut off , cut Bhat2t2. xiv f. : Caus. छाययतिPa1n2. 7-3 , 37 ; See. अनु-, अव-, आ-.

"https://sa.wiktionary.org/w/index.php?title=छो&oldid=499639" इत्यस्माद् प्रतिप्राप्तम्