छोहारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छोहारा¦ स्त्री द्वीपान्तरखर्जूरिकायाम्।
“खर्जूरी गोस्त-नाकारा परद्वीपादिहागता। जायते पश्चिमे देशे साछोहारेति कीर्त्त्यते” भावप्र॰ खर्जूरशब्दे

२४

६८ पृतद्गुणा दृश्याः।

"https://sa.wiktionary.org/w/index.php?title=छोहारा&oldid=375055" इत्यस्माद् प्रतिप्राप्तम्