जकुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुटम्, क्ली, (जं जातं सत् कुठति वक्रीभवतीति । कुट् कौटिल्ये + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) वार्त्ताकुपुष्पम् । इति मेदिनी ॥ जे, ४३ ॥

जकुटः, पुं, (जो जातः सन् कुटतीति । कुट् + कः ।) मलयपर्व्वतः । कुक्कुरः । इति मेदिनी ॥ जे, ४३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुट¦ पु॰ जं जातं कुटति कुट--क।

१ मलयाचले

२ वार्त्ताकृपुष्पे न॰ मेदि॰!

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुट¦ m. (-टः)
1. The Malaya mountain.
2. A dog. n. (-टं) The egg- plant. (Solanum melongena.) जं जातं कटति कुट-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुटः [jakuṭḥ], 1 The Malaya mountain.

A dog. -टम् A pair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुट mn. (= जुक्)the flower of the egg-plant L.

जकुट m. a dog L.

जकुट m. the Malaya mountains L.

जकुट n. a pair L. Sch.

"https://sa.wiktionary.org/w/index.php?title=जकुट&oldid=375107" इत्यस्माद् प्रतिप्राप्तम्