जक्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्षणम्, क्ली, (जक्ष + भावे ल्युट् ।) भक्षणम् । इति हेमचन्द्रः । ३ । ८७ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्षणम् [jakṣaṇam] जक्षिः [jakṣiḥ], जक्षिः Eating, consuming.

"https://sa.wiktionary.org/w/index.php?title=जक्षणम्&oldid=375134" इत्यस्माद् प्रतिप्राप्तम्