जक्षादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्षादि¦ पु॰
“जक्ष जागृ दरिद्रा च चकास्तिः शास्तिरेवच। दीधी वेवी च विज्ञेयो जक्षादिः पञ्चकोगणा” इत्युक्ते अभ्यस्तसंज्ञे धातुपञ्चके
“नाभ्यस्ताच्छतुः” पाजक्षत् जाग्रत् इत्यादि।

"https://sa.wiktionary.org/w/index.php?title=जक्षादि&oldid=375139" इत्यस्माद् प्रतिप्राप्तम्