जगच्चक्षुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगच्चक्षुः, [स्] पुं, (जगतां भुवनानां चक्षुरिव प्रकाशकत्वात् ।) सूर्य्यः । इति हेमचन्द्रः । २ । १२ ॥ (यथा, काशीखण्डे । ४६ । ४४ । “इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः । कृत्वा द्बादशधात्मानं काशीपुर्य्यां व्यवस्थितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जगच्चक्षुः&oldid=135142" इत्यस्माद् प्रतिप्राप्तम्