जगतीधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगतीधर¦ m. (-रः) A mountain. E. जगती, and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगतीधर/ जगती--धर m. " earth-supporter " , a mountain R. iii , 68 , 45

जगतीधर/ जगती--धर m. N. of a बोधि-सत्त्व, Buddh. L.

"https://sa.wiktionary.org/w/index.php?title=जगतीधर&oldid=375244" इत्यस्माद् प्रतिप्राप्तम्