जगत्त्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्त्रय¦ n. (-यं) The three worlds, or heaven, earth, and hell. E. जगत्, and त्रय three.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्त्रय/ जगत्--त्रय n. the three worlds (heaven , earth , and the lower world) Katha1s. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=जगत्त्रय&oldid=375347" इत्यस्माद् प्रतिप्राप्तम्