जगत्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्पति¦ पु॰

६ त॰।

१ परमेश्वरे तद्भेदात्

२ हरिहरादौ
“यदा च तस्याधिगत्रे ञगतपतेः” कुमा॰ जगदीशा-दयोऽप्यत्र।
“जगदीशो निरीधरः” कुमा॰[Page3004-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्पति¦ m. (-तिः)
1. A king.
2. A deity. E. जगत्, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्पति/ जगत्--पति m. the lord of the world Prab. i , 22/23 ( तस् पतिAV. vii , 17 , 1 )

जगत्पति/ जगत्--पति m. ब्रह्माMBh. i , 36 , 20

जगत्पति/ जगत्--पति m. शिव, xiii , 588 Kum. v , 59

जगत्पति/ जगत्--पति m. विष्णुor कृष्णBhag. x , 15 R. i , 14 , 24 VarP. clxix , I

जगत्पति/ जगत्--पति m. अग्निMBh. i , 8418

जगत्पति/ जगत्--पति m. the sun VP. iii , 5 , 20

जगत्पति/ जगत्--पति m. a king W.

"https://sa.wiktionary.org/w/index.php?title=जगत्पति&oldid=375355" इत्यस्माद् प्रतिप्राप्तम्