जगत्साक्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्साक्षी, [न्] पुं, (जगतां भुवनानां साक्षी कर्म्मद्रष्टा ।) सूर्य्यः । इति हेमचन्द्रः । २ । १२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्साक्षिन्¦ पु॰

६ त॰।

१ ईश्वरे

२ सूर्य्ये च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्साक्षिन्¦ m. (-क्षी) The sun. E. जगत् the universe, and साक्षिन् witness, spectator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्साक्षिन्/ जगत्--सा m. " world-witness " , the sun L.

"https://sa.wiktionary.org/w/index.php?title=जगत्साक्षिन्&oldid=375418" इत्यस्माद् प्रतिप्राप्तम्