जगदम्बा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बा, स्त्री, (जगतामम्बा माता ।) दुर्गा । यथाह कश्चित् । “अदूरे जगदम्बाया शारदीयो महोत्सवः ॥” “जगदम्बापदद्वन्द्वमापदां क्षयसाधनम् ॥” इति शूलपाणिः ॥ अपि च ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३१ अध्याये । “विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् । प्रकृतिं जगदम्बाञ्च पतिपुत्त्रवतीषु च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बा¦ स्त्री

६ त॰। दुर्गायां स्वार्थे क। जगदम्बिका-प्यत्र।
“सृष्टिस्थितिविनाशानां बिधात्री जगदम्बिका” देवीगीता। जगद्धात्रीशब्दे उदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बा¦ f. (-म्बा) A name of DURGA. E. जगत्, and अम्बा mother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बा/ जगद्--अम्बा f. the mother of the world S3atr. ii , 22

जगदम्बा/ जगद्--अम्बा f. = म्बिका, Udbh.

"https://sa.wiktionary.org/w/index.php?title=जगदम्बा&oldid=375500" इत्यस्माद् प्रतिप्राप्तम्