जगदायु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदायु(युस्)¦ पु॰ जगतामायुःसाधनत्वात् आयुः पृषो॰वा सलोपः। वायौ।
“अहं केशरिणः क्षेत्रे वायुनाजगदायुना” भा॰ व॰

१४

७ अ॰।
“चायुना द्विपदां श्रेष्ठःकथितो जगदायुषा” भा॰ शा॰

३४

० अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदायु/ जगद्--आयु n. " life-spring of the world " , wind MBh. iii , 11193.

"https://sa.wiktionary.org/w/index.php?title=जगदायु&oldid=375552" इत्यस्माद् प्रतिप्राप्तम्