जगन्निवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्निवास¦ पु॰

६ त॰।

१ परमेश्वरे तदभेदात्

२ विष्णौ च
“जगन्निवासो वसुदेवसद्मनि” माघः। ईश्वरस्य प्रलयेसर्वभूताधारत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्निवास¦ m. (-सः)
1. Worldly existence.
2. A deity, as VISHNU, in whom the world exists. E. जगत्, and निवास abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्निवास/ जगन्--निवास m. " world-abode " , विष्णुor कृष्णBhag. xi , 25 and 37 MBh. vi , 2604 BhP. viii Brahma7n2d2aP.

जगन्निवास/ जगन्--निवास m. शिवMBh. xiii , 899

जगन्निवास/ जगन्--निवास m. worldly existence W.

"https://sa.wiktionary.org/w/index.php?title=जगन्निवास&oldid=375778" इत्यस्माद् प्रतिप्राप्तम्