जगरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगरः, पुं, (जागर्त्ति संग्रामेऽनेनेति । जागृ + अप् । पृषोदरादित्वात् साधुः ।) कवचः । इति हेमचन्द्रः । ३ । ४३० ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगरः [jagarḥ], [जागर्ति युद्धे$नेन जागृ-अच् पृषो˚ Tv.] An armour.

"https://sa.wiktionary.org/w/index.php?title=जगरः&oldid=375837" इत्यस्माद् प्रतिप्राप्तम्