जग्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धम्, त्रि, (अद्यते स्म इति । अद् भक्षणे + क्तः । “अदो जग्धिर्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्यादेशः । इकार उच्चारणार्थः ।) भुक्तम् । इत्यमरः । ३ । २ । १११ ॥ (“स्निग्धं घनं कुटजवल्कमजन्तु जग्धम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=जग्धम्&oldid=135176" इत्यस्माद् प्रतिप्राप्तम्