जघन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम्, क्ली, (हन्यते इति । हन् + “हन्तेः शरीरा- वयवे द्वे च ।” उणां । ५ । ३२ । इति अच् द्बित्वञ्च । “अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् ।) स्त्रीकट्याः पुरोभागः । (यथा, माघे । ५ । २९ । “नाभिह्रदैः परिगृहीतरयाणि यत्र स्त्रीणां बृहज्जघनसेतुनिवारितानि ॥”) कटिः । इति मेदिनी । ने, ६७ ॥ (यथा, देवी- भागवते । १ । ९ । ८१ । “भगवान् द्बिगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन नपुं।

स्त्रीकट्याः_अग्रभागः

समानार्थक:जघन

2।6।74।2।2

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन¦ न॰ वक्रं हन्ति हन--यङ् अच् पृषो॰। स्त्रीणां

१ श्रीणिपुरोभागे,

२ श्रोणौ च।
“चीनांशुकमिव पीन-स्तनजघनायाः कुलीनायाः” उद्भटः।
“जघनेनघनेन सा” भट्टिः।
“गङ्गायमुनयोर्मध्ये पृथि-व्या जघनं स्मृतम्। प्रयागं जघनस्थानम्” भा॰व॰

८५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन¦ n. (-नं)
1. Mons veneris.
2. The hip and loins. E. हन् to kill or hurt, जघन substituted for the radical, and अच् Unadi aff. वक्र हन्ति हन-यङ् अच् पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनम् [jaghanam], [वक्रं हन्ति हन् यङ् अच् पृषो˚; Uṇ.5.32]

The hip and the lions, the buttocks; घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् Gīt.12.

The pudenda.

Rear-guard, the reserve of an army.

A fault. जघनं स्यात् कटेः पूर्वे श्रोणिभागापराधयोः Nm.

Comp. अर्धः the hinder part.

rear-guard. -कूपकौ (dual) the hollows of the lions of a handsome woman. -गौरवम् weight of the hips; Ś.8.8.

चपला an unchaste or libidinous woman; पत्यौ विदेशयाते परमसुखं जघनचपलायाः Pt.1.173; प्रिया यथा स्याज्जघनचपला Bṛi. S.14.3.

a woman active in dancing.

विपुला a woman having stout hips.

N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन m. ( जन्ह्)([ RV. i , 28 , 2 ; v , 61 , 3 ; vi , 75 , 13 ]) n. ([ AV. xiv , 1 , 36 TS. ii TBr. ii , etc. ]) the hinder part , buttock , hip and loins , pudenda , mons veneris( ifc. f( आ). [ Pa1n2. 4-1 , 56 Ka1s3. ] MBh. xiii , 5324 R. Megh. )

जघन m. the hinder part of an altar S3ulbas. iii , 52

जघन m. rear-guard MBh. iii , v f. ,ix

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन न.
किसी दी हुई वस्तु का पिछला भाग (बौ.शु.सू. 3.52) जघनेन - पीछे (जघनेन गार्हपत्यं वावातया सह संविशति), शां.श्रौ.सू. 16.1.7 (अश्वमेधयज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=जघन&oldid=499649" इत्यस्माद् प्रतिप्राप्तम्