जघनचपला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनचपला¦ स्त्री
“प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तुचपलायाः। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनच-पला” वृ॰ र॰ उक्ते मात्रावृत्तभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनचपला¦ f. (-ला)
1. A woman active as in dancing.
2. A species of the Aryaya metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनचपला/ जघन--चपला f. " moving the hips " , a libidinous woman VarBr2S. civ , 3 Pan5cat. i , 4 , 11

जघनचपला/ जघन--चपला f. a woman active in dancing W.

जघनचपला/ जघन--चपला n. species of the अर्याmetre.

"https://sa.wiktionary.org/w/index.php?title=जघनचपला&oldid=375930" इत्यस्माद् प्रतिप्राप्तम्