जघिन्वती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघिन्वती स्त्री.
(जघिन् + मतुप् + ङीप्) भार डालने के सन्दर्भ वाली ऋचा, ‘अगिर्न्वृत्राणि जङ्घनत्’ इत्यादि, ऋ.वे. 6.16.34।

"https://sa.wiktionary.org/w/index.php?title=जघिन्वती&oldid=478399" इत्यस्माद् प्रतिप्राप्तम्