जघ्नुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नुः, त्रि, (हन्तीति । हन वधे + “कुर्भ्रश्च ।” उणां । १ । २३ । चकारात् हन्तेरपि कुर्द्वित्वञ्च ।) हन्ता । हननकर्त्ता । इत्युणादिकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=जघ्नुः&oldid=135192" इत्यस्माद् प्रतिप्राप्तम्