जघ्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्रि¦ त्रि॰ घ्रा--किन् द्वित्वम्। घ्राणकर्त्तरि
“भ्राजन्त्यभिविक्त जघ्रिः” ऋ॰

१ ।

१६



१५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्रि mfn. ( घृredupl. )pouring out , sprinkling about RV. i , 162 , 15.

"https://sa.wiktionary.org/w/index.php?title=जघ्रि&oldid=376092" इत्यस्माद् प्रतिप्राप्तम्