जङ्गम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गमः, त्रि, (पुनः पुनर्गच्छतीति । गम् + यङ् + अच् ।) अस्थावरः । गतिशक्तिविशिष्टः । तत्- पर्य्यायः । चरिष्णुः २ चरः ३ त्रसः ४ इङ्गः ५ चराचरः ६ । इत्यमरः । ३ । १ । ७४ ॥ (यथा, रघौ । २ । ४४ । “मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ॥” “ओषधयस्तावद्बिविधाः स्थावरा जङ्गमाश्च ।” “जङ्गमास्त्वपि चतुर्व्विधा जरायुजाण्डजस्वेद- जोद्भिज्जाः । तत्र पशु-मनुष्य-व्यालादयो जरा- युजाः । खग-सर्प-सरीसृप-प्रभृतयोऽण्डजाः । कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः । इन्द्र- गोपमण्डूकभृतय उद्भिज्जाः ॥” इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गम वि।

चरम्

समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्

3।1।74।1।2

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गम¦ त्रि॰ गम--यड्--अच्। सततगतियुते।
“शरीरिणांस्थावरजङ्गमानाम” कुमा॰
“गुल्मैः स्थावरजङ्गमैः” मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गम¦ mfn. (-मः-मा-मं) Locomotive, moveable, that which has motion as opposed to that which is stationary. E. गम् to go affix यङ्-अच् the radical reduplicated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गम [jaṅgama], a. [गम्-यङ् अच्] Moving, living, movable (opp. immovable स्थावर); चिताग्निरिव जङ्गमः R.15.16; शोकाग्निरिव जङ्गमः Mv.5.2; Ms.1.41.

Derived from living beings. -मम् A movable thing; R.2.44. -Comp. -इतर a. immovable. -कुटी an umbrella.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गम mf( आ)n. ( Nir. v , 3 ; ix , 13 ; गम्, Intens. ) moving , locomotive (opposed to stationary , स्थावरor स्थिर) , living AitUp. v , 3 Mn. MBh. etc.

जङ्गम m. pl. N. of a शैवsect S3am2kar. iv , 28.

जङ्गम मनSee. जग.

"https://sa.wiktionary.org/w/index.php?title=जङ्गम&oldid=376117" इत्यस्माद् प्रतिप्राप्तम्