जङ्घाकरिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकरिकः, पुं, (जङ्घा तत्साध्यगतिरेव आकरो निधिः जीविकानिर्व्वाहधनस्येत्यर्थः । सोऽस्त्य- स्येति । जङ्घाकर + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) धावकः । तत्पर्य्यायः । जाङ्घिकः २ । इत्यमरः । २ । ८ । ७३ ॥ डाक- चक्री ३ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकरिक पुं।

जङ्घाजीविः

समानार्थक:जङ्घाकरिक,जाङ्घिक

2।8।73।1।3

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकरिक¦ त्रि॰ कॄ--अप् करः विक्षेपः

६ त॰ ततः अस्त्यर्थेठन्। जङ्घाचालनेनाजीविनि धावके (धाउडे) अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाकरिक/ जङ्घा-- mfn. id. Das3. vi , 49.

"https://sa.wiktionary.org/w/index.php?title=जङ्घाकरिक&oldid=376219" इत्यस्माद् प्रतिप्राप्तम्