जङ्घात्राण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घात्राणम्, क्ली, (त्रायतेऽनेनेति । त्रै + करणे ल्युट् । त्राणं वर्म्म । ततो जङ्घायास्त्राणमिति ।) जङ्घासन्नाहः । तत्पर्य्यायः । मङ्क्षुणम् २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घात्राण¦ न॰ त्रायतेऽनेन त्रै--करणे ल्युट्

६ त॰। जङ्घा-सन्नाहे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घात्राण¦ n. (-णं) Cuisses or greaves. E. जङ्घा the leg, and त्राण what pre- serves. त्रायते अनेन त्रै करणे ल्युट् | जङ्घासन्नाहे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घात्राण/ जङ्घा--त्राण n. armour for the shanks L.

"https://sa.wiktionary.org/w/index.php?title=जङ्घात्राण&oldid=376234" इत्यस्माद् प्रतिप्राप्तम्