जज्ञि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज्ञि¦ त्रि॰ ज्ञा--जन--वा किन् द्वित्वञ्च। ज्ञातरि

२ जाते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज्ञि mfn. ( जन्redupl. Pa1n2. 3-2 , 171 and Va1rtt. 3 ) germinating , shooting TS. vii , 5 , 20 , 1

जज्ञि f. seed( Pa1n2. 3-2 , 171 (?) Ka1s3. ) Siddh.

"https://sa.wiktionary.org/w/index.php?title=जज्ञि&oldid=376369" इत्यस्माद् प्रतिप्राप्तम्