जञ्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्ज¦ त्रि॰ जजि--अच्।

१ योद्धरि भावे घञ्।

२ योधने। उञ्छादि॰ घञन्तत्वेन अन्तोदात्तता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्ज m. g. उञ्छा-दि.

"https://sa.wiktionary.org/w/index.php?title=जञ्ज&oldid=376387" इत्यस्माद् प्रतिप्राप्तम्