जञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जन¦ त्रि॰ जन--घङ् लुक्--अच्। पृषो॰ पुनः

१ पुनर्जन्मवतिततोऽभूततद्भावे च्वि भूवोऽनुप्रयोग पृषो॰ शत्वदी जञ्जणाभूतद्भाबे
“जिह्वाभिरहनन्नमदर्चिसा जञ्जणाभवन्” ऋ॰

८ ।

४३ ।

८ ।

२ ज्वलति निरु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जन [jañjana], a. [जन्-यङ्-लुक्-अच् पृषो˚]

Being born again.

Burning.

"https://sa.wiktionary.org/w/index.php?title=जञ्जन&oldid=376397" इत्यस्माद् प्रतिप्राप्तम्